A 961-70 Ṣoḍaśīkalyāṇīstotra

Manuscript culture infobox

Filmed in: A 961/70
Title: Ṣoḍaśīkalyāṇīstotra
Dimensions: 21.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/397
Remarks:


Reel No. A 961/70

Inventory No. 67809

Title Ṣoḍaśīkalyāṇīstotra

Remarks

Author ascribed to Brahmā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.0 cm

Binding Hole(s)

Folios 6

Lines per Folio 5

Foliation figures in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/397

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


kallyāṇavṛṣṭibhir ivāmṛtapūritābhir

llakṣmīsvayamvaraṇamaṅgaladīpikābhiḥ ||

sevābhir amba tava pādasarojamūle-

nākāri kim manasi bhaktimatāñ janānām || 1 ||


etāvad eva janani spṛhaṇiyam āste

tvadvandaneṣu salilasthasarojanetre ||

sānnidhyam udyadaruṇāmbujasodarasya

tvadvigrahasya sudhayā parayāplutasya || 2 ||


ī(!)ṣatprabhāvakaluṣāḥ kati nāma santi

brahmādayaḥ pratidinam pralayābhibhūtāḥ ||

ekaḥ sa eva janani sthirasiddhir āste

yaḥ pādayos tava sakṛt praṇatiṅ karoti || 3 || (fol.1v1–2r5)


End

hrīṁkāram eva tava dhāma tad eva rūpāṃ(!)

tan nāma sundari saroruhavāsaśīle ||

tvattejasā parina(!)tim vipadādibhūtaṃ

haṃsan tanoti ca saroruhasambhavādi || 15 ||


hrīṁkāratrayasampuṭena mahatā mantreṇa sandīpitas

stotraṃ yaḥ prativāsaran tava puro mātar japen mantravit ||

tasya kṣoṇibhujo bhajanti vaśagā lakṣmīś cirasthāyinī

vāṇī nirmalasūktibhāvabharitā jāgartti dīrghaṃ yaśaḥ || || || (fol. 6r5)


Colophon

iti śrībrahmaviracitaṃ ṣoḍaśīkallyāṇīstotraṃ samāptam || || || || || śubham bhūyāt (fol. 1–2)

Microfilm Details

Reel No. A 961/70

Date of Filming 13-11-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 04-07-2012

Bibliography