A 961-70 Ṣoḍaśīkalyāṇīstotra
Manuscript culture infobox
Filmed in: A 961/70
Title: Ṣoḍaśīkalyāṇīstotra
Dimensions: 21.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/397
Remarks:
Reel No. A 961/70
Inventory No. 67809
Title Ṣoḍaśīkalyāṇīstotra
Remarks
Author ascribed to Brahmā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.0 cm
Binding Hole(s)
Folios 6
Lines per Folio 5
Foliation figures in the right hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/397
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kallyāṇavṛṣṭibhir ivāmṛtapūritābhir
llakṣmīsvayamvaraṇamaṅgaladīpikābhiḥ ||
sevābhir amba tava pādasarojamūle-
nākāri kim manasi bhaktimatāñ janānām || 1 ||
etāvad eva janani spṛhaṇiyam āste
tvadvandaneṣu salilasthasarojanetre ||
sānnidhyam udyadaruṇāmbujasodarasya
tvadvigrahasya sudhayā parayāplutasya || 2 ||
ī(!)ṣatprabhāvakaluṣāḥ kati nāma santi
brahmādayaḥ pratidinam pralayābhibhūtāḥ ||
ekaḥ sa eva janani sthirasiddhir āste
yaḥ pādayos tava sakṛt praṇatiṅ karoti || 3 || (fol.1v1–2r5)
End
hrīṁkāram eva tava dhāma tad eva rūpāṃ(!)
tan nāma sundari saroruhavāsaśīle ||
tvattejasā parina(!)tim vipadādibhūtaṃ
haṃsan tanoti ca saroruhasambhavādi || 15 ||
hrīṁkāratrayasampuṭena mahatā mantreṇa sandīpitas
stotraṃ yaḥ prativāsaran tava puro mātar japen mantravit ||
tasya kṣoṇibhujo bhajanti vaśagā lakṣmīś cirasthāyinī
vāṇī nirmalasūktibhāvabharitā jāgartti dīrghaṃ yaśaḥ || || || (fol. 6r5)
Colophon
iti śrībrahmaviracitaṃ ṣoḍaśīkallyāṇīstotraṃ samāptam || || || || || śubham bhūyāt (fol. 1–2)
Microfilm Details
Reel No. A 961/70
Date of Filming 13-11-1984
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 04-07-2012
Bibliography